Aṣṭādaśaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

अष्टादशपरिवर्तः


 



aṣṭādaśaparivartaḥ ||



 



bhāvanāmārgasthāvaivartikalakṣaṇaṃ pratipādayituṃ darśanamārgasambandhena prastāvayannāha | atha khalvityādi | asādhāraṇadharmayogādāścaryam | yathoktakṣāntilābhena darśanaheyakleśavisaṃyogānmahāguṇasambhārasamanvāgataḥ | yathānirdiṣṭajñānalābhena darśanaheyakleśāpunarutpatterapramāṇaguṇasamanvāgataḥ | tadanu sarvākārajñatābhinirhārajñānalābhādaparimitaguṇasamanvāgataḥ | sādhūktatvenaivametat subhuta evamevaitadityanuvādasya niryuktikatvāttatkasya hetorityāśaṅkyāha | avinivartanīyenetyādi | ākārānantyādanantaṃ sarvato'viṣayatvenāparyantaṃ sarvalokākampatvenāsaṃhāryam | sambandhamāpādyaivaṃ prakṛtārthamāha | pratibalo bhagavānityādi | yasmādbhagavānākārādikaṃ nirdeṣṭuṃ pratibalo'ta eva bhagavatā bhāvanāmārgasthāvaivartikalakṣaṇārthaṃ gambhīrāṇi sthānāni kathanīyānītyarthaḥ | gambhīrāṇi gambhīrāṇīti vīpsābhidhānaṃ paunaḥpunyābhyāsamārgajñāpanārtham | sthānānīti sthityabhidhānam | yatra bhāvanāmārge sthitvā bodhisattvāścatvāri smṛtyupasthānāni yāvadaṣṭādaśāveṇikān buddhadharmān paripūrayeyuḥ,tasya niravaśeṣādhigamaparipūrikāraṇatvajñāpanena prābandhikatākhyāpanārtham | "nāgṛhītaviśeṣaṇā viśeṣye buddhirutpadyata"iti nyāyādbhāvanāmārgaṃ viśeṣayannāha | sādhu sādhvityādi | gambhīrāṇīti | gambhīro bhāvanāmārga ityarthaḥ | nigamayitukāma iti | pratipādayitukāmaḥ | katamatpunarasya gāmbhīryamityāha | gambhīramityādi | bhāvapradhāno'yaṃ nirdeśo gāmbhīryamityarthaḥ | tatra grāhakavivekena śūnyatā | grāhyābhāvādānimittam | grāhyagrāhakaviviktādvayajñānasyāpi vastusato'dhigantavyasyāsattvādapraṇihitam | jātyādilakṣaṇatrayavisaṃyogādanābhogapravṛttatvādvā'nabhisaṃskāraḥ | hetorasattvādanutpādaḥ | pratisandhivigamādajātiḥ | darśanamārgavipakṣavirahādabhāvaḥ | bhāvanāmārgavipakṣaviśleṣādvirāgaḥ | āyatyāṃ duḥkhānutpattidharmatvānnirodhaḥ | animittaśāntasukhavihārapadasthānatvānnirvāṇam | dṛṣṭadharme duḥkhāpracāraphalatvādvigama ityevameṣāṃ śūnyatādīnāmarthabhedo vācya ityeke | sarvairapyetaiḥ padaiḥ vyāvṛttibhedāddharmadhātureva nirdiśyata iti yojyam | sā ca śūnyatādīnāṃ gambhīratā samāropāpavādāntadvayarahitateti pratipādanārthaṃ kākvā praśnayannāha | eteṣāmevetyādi | bhagavannityanantaraṃ kimiti śeṣaḥ | parihārārthamāha | sarvadharmāṇāmityādi | tathaiva tatkasya hetorityāśaṅkyāha | rūpaṃ hītyādi | etadeva kuta iti praśnayannāha | kathañca subhūta ityādi | pariharannāha | yathā subhūte tathatā tathā gambhīraṃ rūpamityādi | yathā śūnyatā gambhīrā tathā tattvato'nutpannatvena rūpādikamapi gambhiramityarthaḥ | anena ca tathatāyāṃ ca rūpādikamiti samāropāntaḥ pratiṣiddhaḥ | yathā rūpatathatā tathā gambhīrarūpamiti |



 



yaḥ pratītyasamutpādaḥ śunyatā saiva te matā



 



iti vacanādrūpāditatathataiva saṃvṛtyā rūpādikamavicāraikaramyamiti yāvat | anena ca nānyatra rūpādikāttathatetyapavādāntaḥ pratikṣiptaḥ | upasaṃharannāha | yatra subhūte na rūpamityādi |āścaryamiti | ekasyaiva yugapadarthadvayakathanādvismayaḥ | yāvadvacanenābhiniveśapratiṣedhānabhiniveśavidhānādiparigrahaḥ | sukṣmeṇopāyeneti | anuttrāsakrameṇa rūpataśca nivārito nirvāṇañca sūcitamiti | tathatāyāṃ rūpādipratiṣedhādrūpādau pravṛttinirākaraṇāya nivāritaḥ | tatraiva śūnyatvenābhyāsakaraṇānirvāṇañca kathitaṃ syāt | tadayaṃ samāsārthaḥ | śūnyatādike na rūpādikaṃ,na tato'nyacchūnyatādikamiti | yathākramaṃ yā samāropāpavādāntamuktatā sā śūnyatādergāmbhīryaṃ śūnyatādikamiti | gāmbhīryayogāṅgambhīro'bhyāsapatha iti | tathā coktam |



 



gambhīro bhāvanāmārgo gāmbhīryaṃ śūnyatādikam |



samāropāpavādāntamuktatā sā gambhīratā ||52|| iti



 



viśeṣaṇaṃ nirdiśyaivaṃ viśeṣyabhāvanāmārgāthamāha | imāni subhūta ityādi | cintayiṣyatīti | śrutamayyā prajñayā tulayiṣyatīti cintāmayyā | upanidhyāsyatīti |  bhāvanāmayyā | samādhau vā prayogamaulapṛṣṭhabhāvinyā prajñayeti yathākramaṃyojyam | kasmin punarviṣaye bhāvanāmārga ityāha | evaṃ mayetyādi | tatra evaṃ mayā sthātavyam | yathā nirvedhabhāgīyādhikāreṇa prajñāpāramitāyāmājñaptam,evaṃ mayā śikṣitavyam | yathā darśanamārgādhikāreṇa prajñāpāramitāyāmākhyātam,evaṃ mayā pratipattavyam | yathā bhāvanāmārgādhikāreṇa prajñāpāramitāyāmupadiṣṭamiti vācyam |



 



tathā coktam |



 



cintātulananidhyānānyabhīkṣṇaṃ bhāvanāpathaḥ |



nirvedhāṅgeṣu dṛṅmārge bhāvanāmārga eva ca ||53|| iti



 



ata eva catvāri nirvedhabhāgīyāni,darśanabhāvanāmārgau cādhikṛtya,tathā sampādayamānastathopanidhyāyaṃstathopaparīkṣamāṇastathā prayujyamānastathā ghaṭamānastathā vyāyacchamāna iti ṣaṭpadāni bhavanti | kathaṃ bhāvanāmārgasya sa eva viṣayaḥ | prābandhikatvātpūrvapūrvasyottarottara ityadoṣaḥ | bhāvanāmārgānuśaṃsārthaṃ praśnayannāha | ayamityādi | yo bodhisattvaścintādiprayuktaḥ samyagekadivasamapyatra bhāvanāmārge yogamāpadyate so'yaṃ tenaikadivasena kiyatpuṇyaṃ karoti | parihārārthamāha | tadyathetyādi | nyūne'pi viṣaye'dhikarāgatvādrāgacaritaḥ | rāgavikalpabāhulyādvitarkacaritaḥ | samudāyāvayavaśobhatvādyathākramaṃ yoṣidabhirūpā prāsādikā | dṛṣṭyanukūlatvena darśanīyā | asmin sthāne tvayā gantavyamityabhidhānaṃ saṅketaḥ | na vaśayediti | na labhatetyeke | na paśyedityaparaḥ | ādimadhyaparyavasāneṣu svābhimatasuratānukūlavyāpāranirvartanādyathāsaṃkhyamevaṃ kariṣyāmi | evaṃ ramiṣyāmi | evaṃ krīḍiṣyāmi | sarvatra yatheṣṭapravartanādevaṃ pravicārayiṣyāmiti yojyam | iyata iti rāgacaritapuruṣavitarkasaṃkhyānityarthaḥ | karmaṇaḥ kṣayācchorayati | viṣkambhaṇādvipṛṣṭhīkaroti | apūrvasyānutpādanena saṃsārājjanmaprabandhato vyantīkaroti | tadevamapramāṇakuśalasamparigrahādaparimitakalpānāṃ choraṇapṛṣṭhīkaraṇavyantīkaraṇakṣaṇastrividho'nuśaṃso bhāvanāmārgakāritrajñāpanārthaṃ kathitaḥ syāt | ya ihetyādi | nirvedhabhāgīyādhikāreṇa yathājñaptaṃ tiṣṭhati | darśanamārgādhikāreṇa yathākhyātaṃ śikṣate | mṛdumadhyādhimātrabhāvanāmārgādhikāreṇa yathopadiṣṭaṃ yathānirdiṣṭaṃ pratipadyate,utranidhyāyati,yogamāpadyata iti sambandhaḥ | upasaṃharannāha | evaṃ subhūte bodhisattva ityādi | ekadivasena tāvatkarma karotītyanantaraṃ janmaprabandhato'parimitakalpān yāvatā parityajatīti śeṣaḥ | bhāvanāmārgasyedānīṃ prakārabhedo draṣṭavyaḥ | trayo hi mūlaprakārā mṛdumathyādhimātrāsteṣāṃ punaḥ pratyekaṃ mṛdumadhyādhimātrabhede kriyamāṇe navaprakārā bhavanti | yathā pratipakṣasyaivaṃ vipakṣasyāpi navaprakārā veditavyāḥ | tatra ca mṛdumṛdunā mārgeṇādhimātrādhimātravikalpasya prahāṇaṃ yāvadadhimātrādhimātreṇa mṛdumṛduvikalpasyeti grāhyam | āditaevādhimātramārgāsambhavādutpannādhimātramārgasya cādhimātrakleśābhāvāt | yathaudāriko malaścailātpūrvaṃ nirdhūyate paścāt sūkṣmaḥ | yathaudārikañca tamaḥ sūkṣmeṇālokena hanyate,sūkṣmañcādhimātreṇa,śuklāśca dharmā balavanto durbalāstu kṛṣṇāḥ,kṣaṇikamṛdukenāpyāryamārgeṇānādisaṃsāraparamparāpyāyitānāmadhimātrakleśānāmunmūlanāt | bahukālasaṃvardhitadoṣāṇāṃ trivṛtkarṣaniṣkarṣaṇavat,kṣaṇikālpapradīpamahātamoghātavaccetyācāryavasubandhuḥ | tatrānyāpadeśenottarottarapuṇyādhikatvapratipādanāt | pratipakṣaprabhedamabhibhūyamānapuṇyavacanena ca vipakṣaprabhedaṃ nirdiśan vikalpakleśā bodhisattvā iti kṛtvā'dhimātrādhimātravikalpaprakāraṃ vaktumāha | yaśca prajñāpāramitāvirahita ityādi | mṛdumṛdumārgārthamāha | ayameva tata ityādi | tata iti dānaṃ dātuḥ sakāśādviśiṣyata iti | asaṃkhyeyāprameyāpramāṇapuṇyaparigrahādviśiṣṭataraḥ | adhimātramadhyavikalpaṃ kathayannāha | punaraparamityādi | dadyātpratiṣṭhāpayediti | niryātayeccirasthitikañca kuryādityarthaḥ | mṛdumadhyamārgārthamāha | yaśca bodhisattva ityādi | bahutaramityasaṃkhyeyādisvabhāvam | adhimātramṛduvikalpaṃ pratipādayannāha | punaraparamityādi | yāvadvacanādanāgāmiprabhṛttīnāṃ grahaṇam | aṇumātrabhayadarśitvena śīleṣu ca paripūrṇakārī | mṛdvadhimātramārgārthamāha | yaśca bodhisattva ityādi | tato manasikārāditi | prajñāpāramitābhāvanātaḥ | madhyādhimātravikalpaṃ khyāpayannāha | punaraparamityādi | kṣāntyā ca samanvāgata iti | parāpakāramarṣaṇādikṣāntyā yuktaḥ | madhyamṛdumārgārthamāha | yaścetyādi | dharmadānamiti samyagarpaṇam | ata eva dharmaṃ deśayediti pūrvasmādidaṃ viśiṣyate | madhyamadhyavikalpamāvedayannāha | punaraparamityādi | uttaptavīryatvādārabdhavīryaḥ | madhyamadhyamārgārthamāha | yaśca khalu punarityādi | pariṇāmayediti | upalambhadṛṣṭyā niryātayet | ata evānantaraṃ prajñāpāramitoktena pariṇāmeneti viśeṣo vakṣyate | ayameva dharmadānapūrvakopalambhapariṇāmo madhyamṛduvikalpo vakṣyamāṇapariṇāmāpekṣayā syāt | madhyādhimātramārgārthamāha | punaraparamityādi | prajñāpāramitokteneti | sarvadharmānupalambhayogena tata ityupalambhayogena pariṇāmayituḥ sakāśāt | mṛdvadhimātravikalpaṃ nirdiśannāha | punaraparamityādi | pratisaṃlāne punareva yogamāpadyata iti | pariṇāmottarakālaṃ prajñāpāramitāvihāre cittasamādhānatāṃ kuryāt | adhimātramṛdumārgārthamāha | yaśca khalu punarityādi | pratisaṃlāne punareva yogamāpadyeteti | bhūyo'pi manasikuryāt | etadeva spaṣṭayannāha | pratisaṃlāne ca punareva yogāmāpadyamāna ityādi | mṛdumadhyavikalpaṃ vaktumāha | yadā bhagavannabhisaṃskāra ityādi | abhisaṃskāraścittābhogo vikalpo viparyāso yadā kathaṃ vikalpabījānugamāttadā bahutaraṃ puṇyaṃ pariṇāmanākāle prasavatītyucyate vikalpasyāpi māyopamatvenānugamādaviparyāsapravṛttatvena saṃvṛtyā bahutaraṃ puṇyamiti pariharannadhimātramadhyamārgārthamāha | so'pīdānīmityādi | sa ityabhisaṃskāraprabhavaḥ puṇyarāśiḥ | idānīmiti | aṣṭamaprakārabhāvanāmārgāvasthāyām | na tu pūrvaṃ tatra viparyāsaprabhavatvāt | adhyātmabahirdhobhayaśūnyatābhiḥ śūnyakaḥ | śūnyamahāparamārthaśūnyatābalādriktaḥ | saṃskṛtāsaṃskṛtātyantānavarāgrānavakāraśūnyatābhistucchakaḥ | prakṛtiśūnyatādibhirnavaprakārairasārakaḥ | sannāhaprasthānasambhāraniryāṇapratipattibhiryathākramaṃ śūnyaka ityādipadacatuṣṭayamityanye | mṛdumṛduvikalpaṃ kathayannāha | yathā yathā khalu punarityādi | yathā yatheti | yena yenādhyātmādiśūnyatādyākāreṇa bodhisattvo mahāsattva ityanantaraṃ saṃkhyeyaprameyādyadhigamasaṃgṛhīta iti śeṣaḥ | evaṃ dharmāniti | māyopamān | adhimātrādhimātramārgārthamāha | yathā ca yathā ca subhūte bodhisattva ityādi | sarvavikalpabījavigamādaprameyamasaṃkhyeyaṃ puṇyaṃ prasavati | aprameyamityanenāpramāṇamapyākṣiptam | ko'rthabheda iti praśnayannāha | aprameyasya cetyādi | kiṃ nānākaraṇamiti | kiṃ upalakṣaṇaṃ kiṃ sāmānyalakṣaṇamitiyāvat | kaḥ prativiśeṣa iti | kiṃ svabhāvalakṣaṇaṃ kiṃ svalakṣaṇamityarthaḥ | sāmānyalakṣaṇārthamāha | aprameyamityādi | yatra pramāṇānyuparamanta iti | yasmin puṇyaviṣaye pratyakṣeṇa viṣayīkartumanumānena ca mātumaśakyalātpratyakṣānumānapramāṇāni na pravartante,tadaprameyamapramāṇam | anenādhigamasyāsaṃskṛtatvaṃ vibhutvañca jñāpitamiti kecit | yanna śakyaṃ saṃkhyayā kṣapayitumiti | avidyamānasaṃkhyatvena yatpuṇyaṃ saṃkhyayā niṣṭhāpayitumaśakyaṃ tadasaṃkhyeyam | anena tasya samatādhigamo jñāpita ityeke | svabhāvalakṣaṇārthamāha | syādbhagavannityādi | paryāyaḥ prabhedaḥ | yadityavyayatvādyenetyarthaḥ | aprameyamityasaṃkhyeyādyupalakṣaṇam | sādhūktatvena tadvacanamanuvadannāha | yatsubhūtirevamihetyādi | evamanūdya pratipādayannāha | syātsubhūta ityādi | yeneti | dharmadhātusvabhāvātmakeneti | paramārthataḥ śūnyatālakṣaṇo'pi vikalpapratipakṣayorbhedādanāgamyadhyānāntarādinavabhūmiṣu mahopāyakauśalabalena vā kāmadhātvādinavabhūmiṣu yathāsaṃkhyaṃ yathoktanavaprakāraḥ prabandhena pravartamāno bhāvanāmārgo'vasātavyaḥ | tathā coktam |



 



prābandhikatvādiṣṭo'sau navadhā caprakārataḥ |



mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ ||54|| iti



 



nanvekaikameva prakāramadhikṛtya bhinnārthāsaṃkhyeyāpramāṇapuṇyaprasavakāryavacanasya prayogeṇa kāraṇānāmapi bahudhā bhedātkathaṃ navaprakāro bhāvanāpatha ityabhiprāyavānāha | kasya punarityādi | pariharannāha | śūnyatāyā ityādi | trivimokṣamukhasvabhāvabhāvanāmārgaprakārasyetyarthaḥ | prakarṣaparyantavartitvānnavamaprakārasyaivādhivacanamityavagamādāha | kiṃ śūnyatāyā ityādi | nānyeṣāmiti | ato'nyeṣāṃ sarvadharmāṇāṃ prathamādiprakārāṇāṃ kinnādhivacanam | tadvacanena parihartumāha | tatkiṃ manyasa ityādi | sarvadharmā iti prathamādiprakārāḥ śūnyā eveti nyāyasya sarvatra tulya tvāttrivimokṣamukhasvabhāvāḥ | sarva eva prakārāstathāgatenākhyātāḥ | sarvaprakārāṇāṃ śūnyatādivacanamiti pratipādya paryāyārthamāha | ye ca subhūta ityādi | aprameyatā pīti | apiśabdādasaṃkhyeyatādayaḥ | yasmādasaṃkhyeyāprameyādinirdeśā vāgabhilāpasvabhāvā vyāvṛttyapekṣopajanitanānātvarūpeṇaikasminnarthe prayuktāstasmātparamārthena yathoktalakṣaṇasya bhāvanāmārgasya bhedaṃ kartuṃ na kṣamā ityāha | tasmāttarhītyādi | eṣāmityasaṃkhyeyādīnām | saṃvṛtyā tvanālambanamahākaruṇāsvabhāvadharmadhātuniḥṣyandabhūtāste deśanādharmasvabhāvāyathoktanirdeśā bālajanānāṃ mahāphalodayaprakāśakatvenābhimatāstathāgatasyetyāha | abhilāṣā ityādi | eta ityasaṃkhyeyādayaḥ | deśanābhinirhāranirdeśa iti | deśanā'bhinirhriyate | janyate'neneti deśanābhinirhāro dharmakāyastasyodbhāvanāsaṃvṛtyā nirdeśa iti vigrahaḥ |



 



tathā coktam |



 



asaṃkhyeyādinirdeśāḥ paramārthena na kṣamā |



kṛpāniṣyandabhūtāste saṃvṛtyābhimatā muneḥ ||55|| iti |



 



tathāgatasya karuṇāniṣyandanirdeśatvādetaiḥ sarvaviṣayairbhavitavyamityāha | āścaryamityādi | yāvadvacanādaprameyatādiparigrahaḥ | sarvadharmāṇāmiti | prathamādinavaprakārāṇāṃ dharmateti nirvāṇarūpatā,vyañjanārthayorbhedānupalambhādanabhilāpyā | bhāṣitasyetyanantaranirdeśasya | tathā sarvadharmā iti | rūpādayaḥ |  sādhūktatvādevametadityādyanūdya pūrvavat | tatkasya hetorityāśaṅkyāha | yā subhūta ityādi |  sarvadharmāṇāṃ śūnyateti | jñeyatvādibhedāntarapratikṣepeṇa śūnyatetyuktā | tataḥ śūnyāḥ sarvadharmā evābhilapituṃ na śakyā ityarthaḥ | nanu niḥsvabhāvatayā tattvānyatvābhyāmavācyasya paramārthato dharmatāsvarūpasyābhimatamārgavastuno vipakṣapratipakṣayorthathākramamapagamodayau na yuijyete | sarvathātiśayādhānābhāvādityāha | kiṃ punarbhagavannityādi | no hīdaṃ subhūta ityādi | yadyevaṃ bhāvanāsaṃjñakena mārgeṇa naiva kiñcidadhimātrādi navavidhaṃ vikalpajātaṃ parityaktaṃ,nāpi kiñcinmṛdumṛdvādinavaprakāraṃ mārgajātaṃ prāptam | ato'nupanyasanīya evetyabhiprāyeṇāniṣṭamāpādayannāha | sacedbhagavannityādi | anabhilapyasyeti | bhāvanāmārgasya tatprabhedatvādeva dānādīnāmapi hānivṛddhayabhāva ityādi | dānapāramitāyā apītyādi | bhavatvevaṃ ko doṣa iti cedāha | sacedbhagavannityādi | kathamiti kṣepeṇevetyarthaḥ | upacayārthamāha | na ca bhagavannityādi | tathā coktam |



 



hānivṛddhī na yujyete nirālāpasya vastunaḥ |



bhāvanākhyena kiṃ hīnaṃ vartmanā kimudāgatam ||56||iti |



 



paramārthato'niṣṭāpādanamapi na bhavatītyāha | evametadityādi | saṃvṛtyā tu yathānuttarā samyaksaṃbodhistathā bhāvanāmārgo'rthakriyākārīti kathayannāha | api tu khalu punarityādi,naivaṃ bhavatiti | dānapāramitā vivardhate vā parihīyate veti vastūpalambhayogenaivañcittamutpadyate | yathānuttareti | yathādhipatyamātreṇa niratiśayādhānā'nuttarā samyaksambodhirvineyānāṃ puṇyajñānānurūpatayā viśiṣṭārthapratibhāsicittajananadvāreṇa pariṇāmitapuṇyavardhanātsaṃvṛtyābhimatārthasya sādhikā tathā pariṇāmayatītyarthaḥ | tadvadayamapyāgantukamalāpagamādbhāvanayā sākṣātkṛto bhāvanāmārgo māyopamatvānniratiśayādhāno yathāsaṃvṛtyā vipakṣapratipakṣayorapagamodayakrameṇārthakriyākārī tathopanyasyata iti matiḥ | tathā coktam |



 



yathā bodhistathaivāsāviṣṭasyārthasya sādhakaḥ | iti |



 



asyaivārthasya vistareṇa nirdeśārthaṃ punaraparamityādipañcahārakopādānam | kiṃ lakṣaṇā bodhirityāha | kā puna reṣetyādi | tathataiṣeti | tathatā svarūpāmāyopamaniṣprapañcajñānātmakadharmakāyādimayatathāgatasvabhāveti yāvat | bhāvanāmārgo'pi tathatāsvabhāva evetyabhiprāyaḥ |



tathā coktam |



 



tathatālakṣaṇā bodhiḥ so'pi tallakṣaṇo mataḥ ||47||iti |



 



na ca subhūte tathatā vivardhate vā parihīyate vā tatkharūpatvāttathā bodhimārgāvapīti śeṣaḥ | evaṃ hi hetuphalayoḥ phalahetvarthāparasparasvabhāvānuvidhānāddhetuphalasambandhāvaiṣarītyamudbhāvitaṃ syāt | punarapi saṃvṛtyā mārgasya sāmarthyamāvedayannāha | sacedbodhisattva ityādi | tatpratisaṃyuktairiti | bhāvanāmārgapratibaddhaiḥ | abhīkṣṇaṃ bahulamiti | prayogapṛṣṭhāvasthābhedena dvayopādānam | maulāvasthāyāṃ tanmayatvena viharaṇānupapatteḥ | evamiti | tathārūpeṇa | upasaṃharannāha | evaṃ khalu subhūta ityādi | arthasyeti | bhāvanāmārgasya ||



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ śūnyatāparivarto nāmāṣṭādaśaḥ ||